चकास गोपिपरिषद् गतोर्चित् ........ भागवतपुराण (10।29।14 ) चक्रं वा शंखचक्रे वा... ........ पद्मपुराणोत्तरखण्ड (224।30-31 ) चक्रचिह्नविहीनस्तु... ........ पद्मपुराणोत्तरखण्ड (224।32-33 ) चक्रलाञ्छनहीनस्य... ........ स्कन्दपुराण द्वितीयवैष्णवखण्ड मार्गशीर्षमाहात्म्य (4।58 ) चक्रांकिततनुः यस्तु... ........ पाराशरमाधवीय (। ) चक्षुर्भ्यां मनसा च तद्रूपामृतम्... ........ ब्रह्मसूत्राणुभाष्य (4।2।1 ) चक्षुस्त्वष्टरि संयोज्य ........ भागवतपुराण (11।15।20 ) चण्डालान्त्यस्त्रियो गत्वा... ........ मनुस्मृति (11।175 ) चण्डालो जायते यज्ञकरणात् शूद्रभिक्षिता... ........ याज्ञवल्क्यस्मृति (1।5।126 ) चतस्रस्तु परित्याज्याः... ........ वशिष्ठस्मृति (21।10 ) चतुर्दशं भविष्यं स्यात्... ........ भागवतपुराण (12।13।6-7 ) चतुर्लक्ष उदाहृता... ........ भागवतपुराण (12।13।9 ) चतुर्विधा भजन्ते माम् ........ भगवद्गीता (7।16 ) चत्वारि भूभृतां प्रोक्ते... ........ पद्मपुराण (52-54 ) चत्वारो वर्णाः ब्राह्मण... ........ आपस्तम्बधर्मसूत्र (1।1।4 ) चन्दनोशीरकर्पूर... ........ भागवतपुराण (11।27।30 ) चन्द्रसूर्यग्रहे तीर्थे... ........ रुद्रयामल (। ) चमसवद् अविशेषाद्... ........ ब्रह्मसूत्र (1।4।2 ) चमूषत् श्येनः शकुनो... ........ ऋक्संहिता (9।96।19 ) चरणं पवित्रं विततं पुराण... ........ महानारायणोपनिषद् (5।10 ) चरमः सद्विशेषाणामनेको...यतः... ........ भागवतपुराण (3।11।1 ) चरमः सद्विशेषाणाम् ........ भागवतपुराण (3।11।1 ) चरेद् ब्रह्महणो व्रतं गर्भहा... ........ याज्ञवल्क्यस्मृति (3।5।245 ) चाण्डालान्यस्त्रियो गत्वा ........ मनुस्मृतिः (11।175 ) चातुर्वर्ण्यं मया सृष्टं... ........ भगवद्गीता (4।13 ) चातुर्होत्रं च सत्तम ........ भागवतपुराण (2।6।24 ) चालनं व्यूहनं प्राप्तिः ........ भागवतपुराण (3।26।37 ) चितिं च चितिकाष्ठं च यूपम्... ........ बृहन्नारदीयपुराण (1।26।31 ) चित्ते भगवत्प्रेम सम्पादनीयम्... ........ भागवत सुबोधिनी (2।6।33 ) चित्रकमर् यथा अनेकैः... ........ पराशरस्मृति (8।27 ) चित्रमात्रेऽपि सेवा स्यात् प्रतिबन्धे गुरोः गिरा ........ साधनदीपिका (82 ) चित्रमृण्मयादौस्नानाद्यसंभवे... ........ निर्णयसिन्धुस्थद्वितीयप्रकरणान्तर्गतदेवमूर्तिस्थापन ( ) चिद्रूपएव अविकारो हि...सर्वम्... ........ नृसिंहोत्तरतापनीयोपनिषद् (9 ) चूतप्रवाल... ........ भागवतपुराण (10।18।8 ) चेतनम् एकम् अद्वितीयं...आक्षिपति... ........ ब्रह्मसूत्रशामरभाष्य (2।1।26 ) चेतस्तत्प्रवणं सेवा तत्सिद्ध्यै तनुवित्तजा ........ सिद्धान्तमुक्तावली (2 ) चेतस्तत्प्रवणं सेवा... ........ सिद्धान्तमुक्तावली (2 ) चैतन्यदीप्तात्तस्माद् ........ नृसिंहोत्तरतापनीयोपनिषद् (9 ) चैत्यस्य तत्त्वम् अमलं... ........ भागवतपुराण (3।28।28 ) चैद्यदेहोत्थितं ज्योतिः ........ भागवतपुराण (10।74।45 ) चोदनालक्षणोर्थो धर्मः ........ जैमिनिसूत्र (1।1।2 ) छन्दास्येनं प्रजहन्ति काले ........ महाभारत (5।35।35 ) छागस्य वपाया मेदसो ........ तैत्तिरीयब्राह्मण (3।6।8।1 ) छाया प्रत्याह्वयाभासाः... ........ भागवतपुराण (11।28।5 ) छाया सूर्यप्रिया...अनातपः... ........ अमरकोश (3।3।157 ) जगत्कर्ता जगन्मयः ... ........ पुरुषोत्तमसहस्रनाम (1।10 ) जगदुत्पत्त्यादिषु आविर्भूतनिमित्त... ........ विष्णुसहस्रनामभाष्य (468 ) जगद्धातुः महेशस्य... ........ गरुडपुराण (211।4-5 ) जगद्योनिः भवेद् एष...सम्भवः... ........ पञ्चदश्या (6।182-186 ) जगन्माता च प्रकृतिः... ........ ब्रह्मवैवर्तपुराण (4।52।34 ) जटिलं च अनधीयानं... ........ मनुस्मृति (3।151-152 ) जनशिक्षाकृते कृष्णभक्तिकृत्... ........ सर्वोत्तमस्तोत्र (12 ) जनिकर्तुः प्रकृति... ........ पाणिनिसूत्र (1।4।30 ) जन्मना जायते शूद्रः... ........ देवलस्मृति (। ) जन्माद्यस्य यतः शास्त्रयोनित्वाद्... ........ ब्रह्मसूत्र (1।1।2 ) जन्माद्यस्य यतो अन्वयाद्... ........ भागवतपुराण (1।1।1 ) जपस् तपस् तीर्थयात्रा... ........ अत्रिसंहिता (136 ) जय कृष्ण जय कृष्ण... ........ स्कन्दपुराण द्वितीयोत्कलखण्ड (33।71 ) जय जय जहि अजाम्, अजित!, दोषगृभीतगुणाम ........ भागवतपुराण (10।84।14 ) जयति जननिवासो... ........ भागवतपुराण (10।87।48 ) जहि शत्रुं... कामरूपं... ........ भगवद्गीता (3।43 ) जाग्रत् स्वप्नः सुषुप्तञ्च ........ भागवतपुराण (11।13।27 ) जातश्रद्धो मत्कथासु... ........ भागवतपुराण (11।21।27-34 ) जातिः अत्र महासर्प... ........ महाभारत (3।177।26 ) जातिः सामान्यजन्मनोः... ........ अमरकोश (3।3।68 ) जातित्वोपाधित्वपरिभाषायाः...जातित्वे... ........ वेदान्तपरिभाषा प्रत्यक्षपरिच्छेद ( ) जातिव्यक्तिविभागो अयं... ........ भागवतपुराण (6।15।8 ) जातिशब्देन हि द्रव्यमपि... ........ पातञ्जलमहाभाष्य (1।2।58 ) जात्युत्कर्षो युगे ज्ञेयः... ........ याज्ञवल्क्यस्मृति (1।5।95 ) जायमानो वै ब्राह्मण: ........ तैत्तिरीयसंहिता (6।3।10 ) जालार्करश्म्यवगतः ........ भागवतपुराण (3।11।5 ) जाह्नवीतीरसम्भूतां... ........ मदनपारिजात (। ) जिज्ञासितं सुसम्पन्नम्... ........ भागवतपुराण (1।4।3-4 ) जित्वा बलाद् ...तद्धनम्... ........ भागवतपुराण (8।11।4 ) जीव ईशो ... उपोद्, ........ सिद्धान्तलेशसंग्रहकृष्णालंकाराख्यव्याख्या (1।17 ) जीवस्त्वाराग्र...तस्य तद्... ........ तत्त्वार्थदीपनिबन्ध (1।53-54 ) जीवस्य...आविर्हिताः...तिरोहिताः... ........ भागवतपुराण (5।11।12 ) जीवस्यानुस्मृती सती ........ भागवतपुराण (10।85।10 ) ज्ञाज्ञौ द्वौ अजौ ईशानीशौ... ........ श्वेताश्वतरोपनिषद् (1।9 ) ज्ञात्वा देवं मुच्यते सर्वपाशैः... ........ श्वेताश्वतरोपनिषद् (1।8 ) ज्ञात्वाज्ञात्वा च ........ भागवतपुराण (10।21।6 ) ज्ञानं ज्ञानवतामहम् ........ भगवद्गीता (10।38 ) ज्ञानं त्वन्यतमो भावः ........ भागवतपुराण (11।24।4 ) ज्ञानं परमगुह्यं मे... ........ भागवतपुराण (2।9।30 ) ज्ञानं यथा न नश्येत ........ भागवतपुराण (11।7।39 ) ज्ञाननिष्ठाय देयानि कव्यानि ........ भागवतपुराण (7।15।2 ) ज्ञानन्तु गुणगानं हि... ........ तत्त्वार्थदीपनिबन्ध (3।10।110-111 ) ज्ञानप्रसादेन विशुद्घसत्त्वम् ........ मुण्डकोपनिषद् (3।1।8 ) ज्ञानप्रसादेन विशुद्धसत्व... ........ मुण्डकोपनिषद् (3।1।8 ) ज्ञानमात्रं परं ब्रह्म... ........ भागवतपुराण (3।32।26-32 ) ज्ञानम् अज्ञाततत्त्वाय... ........ भागवतपुराण (4।12।51 ) ज्ञानवैराज्ञयोश्चैव ........ विष्णुपुराण (6।5।74 ) ज्ञानशक्तिः क्रियाशक्तिः ........ भागवतपुराण (2।5।31 ) ज्ञानशक्तिः क्रियाशक्तिर् बुद्धिः प्राणस्तु तैजसः... ........ भागवतपुराण (2।5।31 ) ज्ञानस्वरूपम् अखिलं जगद्...मोहसम्पलवे... ........ विष्णुपुराण (1।4।40 ) ज्ञानस्वरूपो भगवान्...विज्ञानविजृम्भितानि... ........ विष्णुपुराण (2।12।38 ) ज्ञानान्दात्मको विष्णुः... ........ पद्मपुराणोत्तरखण्ड (235।27-28 ) ज्ञानिनः तदभिव्यक्तौ... ........ तत्त्वार्थदीपनिबन्ध (2।4 ) ज्ञानिनामपि वाक्येन न भक्तं मोहयिष्यति ........ संन्यासनिर्णय (20 ) ज्ञानी चेद् भजते कृष्णं... ........ तत्त्वार्थदीपनिबन्ध (1।14 ) ज्ञानी प्रियतमो अतो मे... ........ भागवतपुराण (11।19।3 ) ज्ञानीतु आत्मैव मे मतम्... ........ भगवद्गीता (7।10 ) ज्योतिष्टोमेन स्वर्गकामो यजेत ........ आपस्तम्बश्रौतसूत्र (102।1 )