| Shlok Name

Shlok Name From First Char | Shlok Name from Any Char | No. of Records                          Print | Print Full

ततोऽभूत् त्रिवृदोङ्कारो ........  भागवतपुराण (12।6।39 )  

तत् केन कं पश्येद् ... ........  बृहदारण्यकोपनिषद् (4।6।15 )  

तत् चेद् वित्तं वेतनत्वेन दत्त्वा कार्यते... ........  सिद्धान्तमुक्तावलीप्रकाशविवरण (2 )  

तत् त्वम् असि... ........  छान्दोग्योपनिषद् (6।8।7 )  

तत् परिपाकदशायान्तु ..भगवदुक्तरीत्यैव कार्यम् ........  सिद्धान्तमुक्तावलीविवृतिप्रकाश (2 )  

तत् सत्यम् इति आचक्षते... ........  तैत्तिरीयोपनिषद् (2।6 )  

तत् सृष्ट्वा तदेवानुप्राविशत् ........  तैत्तिरीयोपनिषद् (2।6 )  

तत्कर्म सङ्कल्पविकल्पकं मनो... ........  भागवतपुराण (11।2।38 )  

तत्कारितत्वाद् अहेतुः ... ........  गौतमन्यायसूत्र (4।1।21 )  

तत्तत् सात्त्विकमेवैषाम् ........  भागवतपुराण (11।13।5 )  

तत्तु समन्वयाद् ... ........  ब्रह्मसूत्र (1।1।3 )  

तत्तेजोऽसृजत ........  छान्दोग्योपनिषद् (6।2।3 )  

तत्धमर्व्यपदेशात् ... ........  ब्रह्मसूत्र (1।2।18 )  

तत्पूरुषनिषेवया... ........  भागवतपुराण (6।1।16 )  

तत्प्रधानत्वाद् ... ........  ब्रह्मसूत्र (3।2।14 )  

तत्र अशक्तौ तन्त्रोक्तप्रकारेणापि कृष्णमेव भजेत् ........  भागवत सुबोधिनी (11।3।47 )  

तत्र अष्टादशसाहस्रं श्रीभागवतम् इष्यते... ........  भागवतपुराण (12।13।9 )  

तत्र च अन्यत्र च प्राप्तौ परिसंख्या इति गीयते ........  तन्त्रवार्तिक (1।2।4 )  

तत्र च स्थितम् ........  तत्त्वार्थदीपनिबन्ध (2।228 )  

तत्र चैतन्यरूपज्ञाने संशयाकार... ........  वेदान्तपरिभाषाप्रत्यक्षपरिच्छेद मणिप्रभाटीका ( )  

1 2 3 4 27