| Shlok Name

Shlok Name From First Char | Shlok Name from Any Char | No. of Records                          Print | Print Full

नच वेदाद् ऋते... ........  कूमर्पुराण (1।11।271 )  

नच शून्यता भावाद् ... ........  बोधिचर्यावतारपञ्जिका (9।34 )  

नतु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा ........  भगवद्गीता (11।8 )  

ननु एषा कथं हन्तव्या यतो गुणवती सुषुप्तौ ........  भागवत सुबोधिनी (10।84।14 )  

ननु क्षीराद्यपि दध्यादिभावेन...साधनम्... ........  ब्रह्मसूत्रशांकरभाष्य (2।1।24 )  

ननु पुरुषोत्तमस्वरूपात् तत्र को विशेषः इति चेत् ........  तत्त्वार्थदीपनिबन्ध प्रकाश (2।99-100 )  

ननु मायोपाधिकबिम्बचिन्मात्रस्य... ........  ब्रह्मसूत्रशांकरभाष्यरत्नप्रभा (1।1।12 )  

ननु विषयिणः चिदेकरसस्य...न दोषः... ........  पञ्चपादिकाप्रथमवर्णक ( )  

ननु शब्देनापि न शक्यते... ........  ब्रह्मसूत्रशांकरभाष्य (2।1।27 )  

ननु शब्देनापि न...न कृत्स्नम् इति... ........  गीतामधुसूदनी (14।27 )  

नन्दस्त्वात्मज ........  भागवतपुराण (10।5।1 )  

नन्द्यादित्वात् ल्युः ........  पाणिनिसूत्र (3।1।134 )  

नभसोऽथ विकुर्वाणाद् ........  भागवतपुराण (2।5।26 )  

नमस्कृत्य शिवां देवीं... ........  देवीभागवतपुराण (1।1।1 )  

नमो अस्तु अनन्ताय... ........  महाभारत (13।635।5 )  

नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय ........  भागवतपुराण (2।4।14 )  

नमो भगवते तस्मै कृष्णाय...जगत् क्रीडति... ........  तत्त्वार्थदीपनिबन्ध (1।1 )  

नमो भगवते तुभ्यं...पूर्णबोधाय ते नमः... ........  भागवतपुराण (10।59।27 )  

नराणां स्वल्पवित्तानां... ........  विज्ञानसंहिता (16। )  

नवा अरे पत्युः कामाय पतिः... ........  बृहदारण्यकोपनिषद् (2।4।5 )  

1 21 22 23 24 25 27