| Shlok Name

Shlok Name From First Char | Shlok Name from Any Char | No. of Records                          Print | Print Full

कृष्णसेवापरंवीक्ष्य... ........  तत्त्वार्थदीपनिबन्ध (2।227 )  

कृष्णसेवासदाकार्या ........  सिद्धान्तमुक्तावली (1 )  

कृष्णस्तुभगवान् स्वयम्... ........  भागवतपुराण (1।3।28 )  

कृष्णस्यबालकैशोरावस्थापन्नांविशेषतः ........  स्वमार्गीयस्वरूपस्थापनप्रकार (1 )  

केचित् केवलयाभक्त्या... ........  भागवतपुराण (6।1।15 )  

केचिद् यदिपरंसन्तः... ........  आगमप्रामाण्य ( )  

केवलेनहिभावेन... ........  भागवतपुराण (11।12।8 )  

केवलेनिर्दोषे... ........  शब्दस्तोममहानिधि ( )  

केशिनीदीक्षांजपति ........  आपस्तम्बश्रौतसूत्र (10।10।6 )  

कैवल्यप्रयोजनम्... ........  भागवतपुराण (12।13।12 )  

कैवल्यंसात्विकंज्ञानम् ........  भागवतपुराण (11।25।24 )  

कोह्येवअन्यात् कःप्राण्याद्... ........  तैत्तिरीयोपनिषद् (2।7 )  

कौण्डिन्योगोपिकाःप्रोक्ताः ........  संन्यासनिर्णय (8 )  

क्रियायाःफलनिष्पत्तिःयद्व्यापाराद ........  सिद्धान्तकौमुदीतत्त्वबोधिनी (1।4।42 )  

क्रियायोगंसमाचक्ष्व... ........  भागवतपुराण (11।27।1 )  

क्रियासर्वापिसैवअत्र... ........  भागवत सुबोधिनी (10।26।17 )  

क्रीडाभाण्डंविश्वम् इदं... ........  भागवतपुराण (4।7।43 )  

क्रीडार्थम् आत्मनइदंत्रिजगत् कृतंते ........  भागवतपुराण (8।22।20 )  

क्लिष्टोऽपिचेद् भजेत् कृष्णम् ........  सिद्धान्तमुक्तावली (16 )  

क्लींकृष्णाय ........  गोपालमन्त्रः ( )  

1 3 4 5 6