| Shlok Name

Shlok Name From First Char | Shlok Name from Any Char | No. of Records                          Print | Print Full

य आत्मनि तिष्ठन् ...यमयति... ........  शतपथब्राह्मण (14।5।30 )  

य आत्मनो दृश्यगुणेषु... ........  भागवतपुराण (10।3।18 )  

य आत्मा ब्रह्म...इति अनुशासनम्... ........  बृहदारण्यकोपनिषद् (2।5।19 )  

य एतां श्रावयेद्... ........  भागवतपुराण (12।12।58-59 )  

य एतान् मत्पथो...विधिना गुणः... ........  भागवतपुराण (11।21।1-16 )  

य एनं शुष्के स्थाणौ ........  बृहदारण्यकोपनिषद् (6।3।8 )  

य एवं विद्वान् महारात्रे उषसि... ........  सहवाउपनिषद् (19 )  

य एवं वेद प्रतितिष्ठति ........  तैत्तिरीयोपनिषद् (3।6 )  

य एवास्मि स सन् यज ........  तैत्तिरीयब्राह्मण (3।7।4-5 )  

य एष... ........  भागवतपुराण (11।12।21 )  

यः कारणं च कार्यं च हरिः... ........  विष्णुपुराण (1।9।46 )  

यः कुर्यात् तुलसीकाष्ठैः... ........  अगस्त्यसंहिता (6। । )  

यः क्रीडति... ........  तत्त्वार्थदीपनिबन्ध (1।1 )  

यं तु कर्मणि यस्मिन् स... ........  मनुस्मृति (1।28-31 )  

यः पूर्वं तपसो जातम् ... ........  कठोपनिषद् (2।1।6 )  

यः पृथिव्यां तिष्ठन् ... ........  बृहदारण्यकोपनिषद् (3।7।3 )  

यः शूद्रस्थापितं लिंगम्... ........  स्कन्दपुराण (। । )  

यः शूद्रेण अर्चितं लिंगम्... ........  त्रिस्थलीसेतु (। )  

यः समः सर्वभूतेषु... ........  विज्ञानसंहिता (16। )  

यः सर्वेषु भूतेषु तिष्ठन्...यमयति... ........  बृहदारण्यकोपनिषद् (3।7।15 )  

1 2 3 23