| Shlok Name

Shlok Name From First Char | Shlok Name from Any Char | No. of Records                          Print | Print Full

आत्माहि एकः स्वयञ्ज्योतिः... ........  भागवतपुराण (10|82|24 )  

आत्मैव इदं सर्वम् ........  छान्दोगयोपनिषद् (7|26|2 )  

आत्मैव इदं सर्वम् इति... ........  छान्दोग्योपनिषद् (7|25|2 )  

आत्मैव इदम् अग्रे आसीद्... ........  बृहदारण्यकोपनिषद् (1|4|1 )  

आत्मैव तदिदं विश्वं...ईश्वरः... ........  भागवतपुराण (11|28|6 )  

आत्मैव तदिदं सर्वम् ........  भागवतपुराण (11|28|6 )  

आददे ........  तैत्तिरीयीसंहिता (1|1|9|1 )  

आदावन्ते च मध्ये च ........  भागवतपुराण (11|19|16 )  

आदित्य इति त्रीणि ........  नृसिंहपूर्वोत्तरतापिन्युनिषद् (4|2 )  

आदित्यं वै चक्षुर्गच्छति ........  बृहदारण्यकोपनिषद् (3|2|13 )  

आदित्यवर्णं तमस: परस्तात् ... ........  भगवद्गीता (8|9 )  

आदित्यो यूपः ........  तैत्तिरीयब्राह्मण (2|1|5|2 )  

आदित्यो वा एषः ........  महानारायणोपनिषद् (12|2 )  

आदिमध्यावसानेषु... ........  भागवतपुराण (12|13|11 )  

आद्यं सनतकुमारोक्तं ... ........  कूमर्पुराणपूर्वविभाग (1|17-20 )  

आद्यो अवतारः पुरुषः...भूम्नः... ........  भागवतपुराण (2|6|41 )  

आद्योऽवतारो यत्रासौ... ........  भागवतपुराण (3|6|8 )  

आधिदैविकम् अध्यात्मम् अधिभूतम् इति स्मृताः ........  तत्त्वार्थदीपनिबन्ध (2|119-120 )  

आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन... ........  तैत्तिरीयोपनिषद् (2|9 )  

आनन्दएव ब्रह्मणि रूप...इति... ........  तत्त्वार्थदीपनिबन्ध प्रकाश (1|73 )  

1 16 17 18 19 20 22