| Shlok Name

Shlok Name From First Char | Shlok Name from Any Char | No. of Records                          Print | Print Full

आनन्दमयो अभ्यासाद् ... ........  ब्रह्मसूत्र (1|1|11 )  

आनन्दाद्ध्येव खलु इमानि... ........  तैत्तिरीयोपनिषद् (3|6 )  

आनन्दांशाभिव्यक्तौतु...तत्... ........  तत्त्वार्थदीपनिबन्ध (1|54 )  

आनन्दो ब्रह्म इति व्यजानात् ... ........  तैत्तिरीयोपनिषद् (3|6 )  

आनन्दो विषयानुभवो... ........  ब्रह्मसूत्रशांकरभाष्यपञ्चपादिका (1|1|1 )  

आनर्थक्ये प्रमाणानांआनर्थक्यप्रतिहतानां ........  लौकिकन्यायसाहस्री (744 )  

आनीद् अवातं...आस... ........  ऋक्संहिता (10|129|2 )  

आन्महतः समानाधिकरण... ........  पाणिनिसूत्र (6|3|46 )  

आपाततस्तु सर्वेषाम्... ........  तत्त्वार्थदीपनिबन्ध (2|307 )  

आभासः च निरोधः...स्वाश्रयाश्रयः... ........  भागवतपुराण (2|10|7-9 )  

आभासएव च... ........  ब्रह्मसूत्र (2|3|50 )  

आभासप्रतिबिम्बत्वम् ... ........  तत्त्वार्थदीपनिबन्ध (1|57 )  

आरभ्य नासिकामूलं... ........  पद्मपुराणोत्तरखण्ड (225|83 )  

आराध्यत्वप्रकारकज्ञानरूपत्वम्... ........  किरणावलीमंगलाचरण ( )  

आराध्यत्वेन ज्ञानं भक्तिः ... ........  किरणावलीमंगलाचरण ( )  

आरोपितं निरालोके देशे...कन्दलीकृतः... ........  मानमेयरहस्यश्लोकवार्तिक (21 )  

आलोकेनोत्सारितत्वात्...नोपलभ्यते... ........  मानमेयरहस्यश्लोकवार्तिक (21 )  

आवश्यकत्वं नाम पूर्वं कथञ्चिद ........  सिद्धान्तमुक्तावलीविवृतिप्रकाश (1 )  

आवश्यकाधमर्ण्ययोर्णिनिः ........  पाणिनिसूत्र (3|3|170 )  

आवाहनम् अथ अत्रापि... ........  विष्णुधर्मोत्तरपुराण (3|108|15-16 )  

1 17 18 19 20 21 22