| Shlok Name

Shlok Name From First Char | Shlok Name from Any Char | No. of Records                          Print | Print Full

न तस्य ईशे कश्चन... ........  महानारायणोपनिषद् (1।10 )  

न तस्य कार्यं करणं च विद्यते... ........  श्वेताश्वतरोपनिषद् (6।8 )  

न तस्य प्रतिमा अस्ति... ........  श्वेताश्वतरोपनिषद् (4।9 )  

न ता नशन्ति न दभाति तस्करो ........  तैत्तिरीयब्राह्मण (2।4।6।9 )  

न तिष्ठति यः पूर्वां... ........  मनुस्मृति (2।103 )  

न तौ पशौ करोति... ........  शतपथब्राह्मण (1।5।3।25 )  

न द्रव्यनियमः तद्योगादि ........  सांख्यप्रवचनसूत्र (5।108 )  

न धमर्जिज्ञासायामिव ब्रह्मणि... ........  ब्रह्मसूत्रशांकरभाष्य (1।1।2 )  

न निरोधो न चोत्पत्तिः... ........  ब्रह्मबिन्दूपनिषद् (10 )  

न पश्यो मृत्युं पश्यति ........  छान्दोग्योपनिषद् (7।26।2 )  

न पारये अहं... ........  भागवतपुराण (10।29।22 )  

न प्रकृतावूहो विद्यते ........  आपस्तम्बश्रौतसूत्र (24।3।49 )  

न ब्रह्मणाद् मे दयितं... ........  भागवतपुराण (10।86।54 )  

न भिन्नं नाभिन्नं...कुतश्चिद्... ........  भगवत्पादश्रीशङ्कराचार्यकृतपञ्चीकरण ( )  

न मयि आवेशितधियां... ........  भागवतपुराण (10।17।26 )  

न मां दुष्कृतिनो मूढाः ... ........  भगवद्गीता (7।15 )  

न मे भक्तः प्रणश्यति... ........  भगवद्गीता (9।31 )  

न यज्ञार्थं धनं शूद्राद्... ........  मनुस्मृति (11।24-26 )  

न यदिदमग्र आस न भविष्यदतो ........  भागवतपुराण (10।87।37 )  

न यद् इदम् अग्रे आस... ........  भागवतपुराण (10।84।37 )  

1 19 20 21 22 23 27