| Shlok Name

Shlok Name From First Char | Shlok Name from Any Char | No. of Records                          Print | Print Full

न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ........  भागवतपुराण (11।2।51-52 )  

न राज्ञो विप्लवे अश्नीयात्... ........  विष्णुधर्मोत्तरपुराण (। । )  

न रोधयति मां योगः... ........  भागवतपुराण (11।12।1 )  

न रोधयति मां योगो... ........  भागवतपुराण (11।12।1-9 )  

न लोकवद् इह भवितव्यं... ........  ब्रह्मसूत्रशांकरभाष्य (1।4।27 )  

न विष्ण्वाराधनात् पुण्यं... ........  कूमर्पुराणपूर्वविभाग (18।93-94 )  

न वेदबाह्ये पुरुषे... ........  कूमर्पुराणपूर्वविभाग (15।109-113 )  

न श्रावणीयं पाठनीयं वा... ........  शूद्रादेः श्रीभागवतपाठशंकानिरासवाद ( )  

न स पुनरावर्तते ........  छान्दोग्योपनिषद् (8।15।1 )  

न सद् न असद् उच्यते... ........  भगवद्गीता (13।12 )  

न सद् न असद् न सदसद् ... ........  अद्वयवज्रसंग्रहः (19 )  

न सोऽस्ति प्रत्ययो लोके ........  वाक्यपदीयम् (1।115 )  

न स्थानतोऽपि परस्य ... ........  ब्रह्मसूत्र (3।2।11 )  

न हिंस्यात् सर्वा भूतानि... ........  छान्दोग्योपनिषद् (8।15।1 )  

नक्षत्राणामहं शशी ........  भगवद्गीता (10।21 )  

नच अन्त:करणवृत्तावपि... ........  ब्रह्मसूत्रशांकरभाष्यभामती (1।2।18 )  

नच अयम् अस्ति नियमः...अध्यस्यन्ति... ........  ब्रह्मसूत्रशांकरभाष्य (1।1।1 )  

नच इयं सृष्टिः...ब्रह्मात्मभावप्रतिपादनपरत्वात् च... ........  ब्रह्मसूत्रशांकरभाष्य (2।1।33 )  

नच यागो यजमानस्येव... ........  सिद्धान्तमुक्तावलीविवृतिप्रकाश (2 )  

नच वेदाद् ऋते किञ्चित्... ........  कूमर्पुराणपूर्वविभाग (12।260-263 )  

1 20 21 22 23 24 27