| Shlok Name

Shlok Name From First Char | Shlok Name from Any Char | No. of Records                          Print | Print Full

नवा अरे सर्वस्य कामाय सर्वं प्रियं भवति ........  बृहदारण्यकोपनिषद् (2।4।5 )  

नवा इच्छाविशेषो रतिः... ........  भागवत सुबोधिनी (1।19।16 )  

नष्टं देवलके दत्तम्... ........  मनुस्मृति (3।151-180 )  

नष्टो मोहः... ........  भगवद्गीता (18।73 )  

नहि इदम् अतिगम्भीरं... ........  ब्रह्मसूत्रशांकरभाष्य (2।1।11 )  

नहि उत्तमपदार्थः स्वोपभोग्यः... ........  भागवत सुबोधिनी (10।44।32 )  

नहि यदेव त्यज्यते तस्यैव केवलं... ........  तन्त्रवार्तिक (1।4।22 )  

नहि विरोध उभयं भगवति ........  भागवतपुराण (6।9।36 )  

नहि सत्यस्य नानात्वम् ... ........  छान्दोग्योपनिषद् (6।1।14 )  

नागतश्रीः महेन्द्रं यजेत ........  तैत्तिरीयसंहिता (2।5।4।8 )  

नातः परतरो मन्त्र: नातः परतरः स्तवः ........  निरोधलक्षण (20 )  

नात्माश्रुतेः... ........  ब्रह्मसूत्र (2।3।17 )  

नानात्वाविरुद्धमेव स्वरूपैक्यम्... ........  अवतारवादावली भेदाभेदवाद (पृ.45 )  

नानाभावाभिनयव्यञ्जितान्... ........  भरतनाट्यशास्त्र (6।31 )  

नानारत्यादिसंगमाद् बहुधा... ........  संगीतरत्नाकर (7।1354-1356 )  

नानुयाजेषु ........  आपस्तम्बश्रौतसूत्र (24।13।6 )  

नान्तो अस्ति मम दिव्यानाम्... ........  भगवद्गीता (10।40 )  

नाभिः नभो अग्निः ... ........  भागवतपुराण (10।63।35 )  

नामभिः दामभिः सर्वं... ........  ऐतरेयोपनिषद् (2।1।6 )  

नामरूपं च भूतानाम् ........  कूमर्पुराण (1।7।64 )  

1 22 23 24 25 26 27