| Shlok Name

Shlok Name From First Char | Shlok Name from Any Char | No. of Records                          Print | Print Full

अन्यस्य भजनं तत्र स्वतोगमनमेव च ........  विवेकधैर्याश्रयः (14 )  

अन्याभिलाषशून्यत्वे सति... ........  भक्तिरसामृतसिन्धु (1|1|11 )  

अन्यायः च अनेकशब्दत्वम् ........  जैमिनिसूत्र (1|3|9|26 )  

अन्ये : वृत्त्या...उपादानत्वसम्प्रतिपत्तेः... ........  सिद्धान्तलेशसंग्रह (1|110 )  

अन्यो अन्तर आत्मा... ........  तैत्तिरीयोपनिषद् (2|4-5 )  

अन्यो हि अन्यस्मिन् प्रतिष्ठितः ........  छान्दोग्योपनिषद् (7|26|24 )  

अन्योन्यधर्मान् च... ........  ब्रह्मसूत्रशांकरभाष्य (1|1|1 )  

अपरञ्च दाने हि न स्वविनियोगो... ........  नवरत्नप्रकाश (1 )  

अपरप्रत्ययं शान्तं प्रपञ्चैः... ........  मध्यमकशास्त्र (18|9 )  

अपराधसहस्रभाजनं अगतिं.. ........  आळवन्दारस्तोत्र (48 )  

अपराधो अवैष्णवस्य स्वसेव्यप्रदर्शनम्... ........  66अपराधाः तत्फलानि इति निरूपण ( )  

अपरिमिताः ध्रुवाः तनुभृतो... ........  भागवतपुराण (10|87|30 )  

अपर्यायशब्दानां संसर्गागोचरप्रमितिजनकत्वम्... ........  चित्सुखतत्त्वप्रदीपिका (1|19 )  

अपश्यन् पुरोडाशं कूर्मं भूतं सर्पन्तम् ........  तैत्तिरीयसंहिता (2|6|3|3 )  

अपहतपाप्मा स्वाध्यायो देवपवित्रम् ........  तैत्तिरीयारण्यक (2|15 )  

अपागाद् अग्नेः अग्नित्वम्... ........  छान्दोग्योपनिषद् (6|4|1 )  

अपाणिपादो जवनो ग्रहीता ........  श्वेताश्वतरोपनिषद् (3|19 )  

अपि चेत् सुदुराचारो... ........  भगवद्गीता (9|30 )  

अपि वा कर्तृसामान्यात् ........  जैमिनिसूत्र (1|3|2 )  

अपि संराधने प्रत्यक्षानुमानाभ्याम् ... ........  ब्रह्मसूत्र (3|2|24 )  

1 7 8 9 10 11 135